fb_pixel
українська федерація йоги

Shiva Sutras of Vasugupta

"Consciousness is Atman",
"Consciousness is the Self" are well-known translations of the first line of the Shiva Sutra.

Such a concise statement requires explanation. The text has two authoritative Commentaries, Bhaskara and Kshemaraji.

This page presents the text of the Sutras themselves, the Commentaries can be downloaded from the bottom of the page.

An English translation of the Shiva Sutras, along with Kshemaraja's Commentary, can be found on the Kashmir Shaivism page.

The Shiva Sutras (Sanskrit: शिवसुत्र śivasūtrā) is one of the main texts of Kashmir Shaivism, that belongs to the Agama category and traditionally attributed to the sage Vasugupta.

शावाेपाय

चैतन्यमात्मा ॥ १॥

ज्ञानं बन्धः ॥ २॥

योनिवर्गः कलाशरीरम् ॥ ३॥

ज्ञानाधिष्ठानं मातृका ॥ ४॥

उद्यमो भैरवः ॥ ५॥

शक्तिचक्रसन्धाने विश्वसंहारः ॥ ६॥

जाग्रत्स्वप्नसुषुप्तिभेदे तुर्याभोग(संवित्)सम्भवः ॥ ७॥

ज्ञानं जाग्रत् ॥ ८॥

स्वप्नो विकल्पाः ॥ ९॥

अविवेको माया सौषुप्तम् ॥ १०॥

त्रितयभोक्ता वीरेशः ॥ ११॥

विस्मयो योगभूमिकाः ॥ १२॥

इच्छाशक्तिरुमा कुमारी ॥ १३॥

दृश्यं शरीरम् ॥ १४॥

हृदये चित्तसङ्घटाद्दृश्यस्वापदर्शनम् ॥ १५॥

शुद्धतत्त्वसन्धानाद्वापशौशक्तिः ॥ १६॥

वितर्क आत्मज्ञानम् ॥ १७॥

लोकानन्दः समाधिसुखम् ॥ १८॥

शक्तिसन्धाने शरीरोत्पत्तिः ॥ १९॥

भूतसन्धान-भूतपृथक्त्व-विश्वसङ्घट्टाः ॥ २०॥

शुद्धविद्योदयाच्च्क्रेशत्वसिद्धिः ॥ २१॥

महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥ २२॥

śāmbhavopāya

caitanyamātmā ॥ 1॥

jñānaṃ bandhaḥ ॥ 2॥

yonivargaḥ kalāśarīram ॥ 3॥

jñānādhiṣṭhānaṃ mātṛkā ॥ 4॥

udyamo bhairavaḥ ॥ 5॥

śakticakrasandhāne viśvasaṃhāraḥ ॥ 6॥

jāgratsvapnasuṣuptibhede turyābhoga(saṃvit)sambhavaḥ ॥ 7॥

jñānaṃ jāgrat ॥ 8॥

svapno vikalpāḥ ॥ 9॥

aviveko māyā sauṣuptam ॥ 10॥

tritayabhoktā vīreśaḥ ॥ 11॥

vismayo yogabhūmikāḥ ॥ 12॥

icchāśaktirumā kumārī ॥ 13॥

dṛśyaṃ śarīram ॥ 14॥

hṛdaye cittasaṅghaṭāddṛśyasvāpadarśanam ॥ 15॥

śuddhatattvasandhānādvāpaśauśaktiḥ ॥ 16॥

vitarka ātmajñānam ॥ 17॥

lokānandaḥ samādhisukham ॥ 18॥

śaktisandhāne śarīrotpattiḥ ॥ 19॥

bhūtasandhāna-bhūtapṛthaktva-viśvasaṅghaṭṭāḥ ॥ 20॥

śuddhavidyodayācckreśatvasiddhiḥ ॥ 21॥

mahāhradānusandhānānmantravīryānubhavaḥ ॥ 22॥

२ शाक्तोपाय

चित्तं मन्त्रः ॥ १॥

प्रयत्नः साधकः ॥ २॥

विद्याशरीरसत्ता मन्त्ररहस्यम् ॥ ३॥

गर्भे चित्तविकासोऽविशिष्टविद्यास्वप्नः ॥ ४॥

विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥ ५॥

गुरुरुपायः ॥ ६॥

मातृकाचक्रसम्बोधः ॥ ७॥

शरीरं हविः ॥ ८॥

ज्ञानमन्नम् ॥ ९॥

विद्यासंहारे तदुत्थस्वप्नदर्शनम् ॥ १०॥

2 śāktopāya

cittaṃ mantraḥ ॥ 1॥

prayatnaḥ sādhakaḥ ॥ 2॥

vidyāśarīrasattā mantrarahasyam ॥ 3॥

garbhe cittavikāso’viśiṣṭavidyāsvapnaḥ ॥ 4॥

vidyāsamutthāne svābhāvike khecarī śivāvasthā ॥ 5॥

gururupāyaḥ ॥ 6॥

mātṛkācakrasambodhaḥ ॥ 7॥

śarīraṃ haviḥ ॥ 8॥

jñānamannam ॥ 9॥

vidyāsaṃhāre tadutthasvapnadarśanam ॥ 10॥

३ आणवोपाय

आत्मा चित्तम् ॥ १॥

ज्ञानं बन्धः ॥ २॥

कलादिनां तत्त्वानामविवेको माया ॥ ३॥

शरीरं संहारः कलानाम् ॥ ४॥

नाडीसंहार-भूतजय-भूतकैवल्य-भूतपृथक्त्वानि ॥ ५॥

मोहावरणात्सिद्धिः ॥ ६॥

मोहजयादनन्ताभोगात्शजविद्याजयः ॥ ७॥

जाग्रद्द्वितीयकरः ॥ ८॥

नर्तक आत्मा ॥ ९॥

रङ्गोऽन्तरात्मा ॥ १०॥

प्रेक्षकाणीन्द्रियाणि ॥ ११॥

धीवशात्सत्त्वसिद्धिः ॥ १२॥

सिद्धः स्वतन्त्रभावः ॥ १३॥

यथातत्र तथान्यत्र ॥ १४॥

बीजावधानम् ॥ १५॥

आसनस्थो सुखं ह्रदे निमज्जति ॥ १६॥

स्वमात्रनिर्माणमापादयति ॥ १७॥

विद्याविनाशे जन्मविनाशः ॥ १८॥

कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥ १९॥

त्रिषु चतुर्थं तैलवदासेच्यम् ॥ २०॥

मग्नः स्वचित्तेन प्रविशेत् ॥ २१॥

प्राणसमाचारे समदर्शनम् ॥ २२॥

मध्येऽवरः प्रसवः ॥ २३॥

मात्रावप्रत्ययसन्धाने नष्टस्य पुनरुत्थानम् ॥ २४॥

शिवतुल्यो जायते ॥ २५॥

हरीरवृत्तिर्व्रतम् ॥ २६॥

कथा जपः ॥ २७॥

दानमात्मज्ञानम् ॥ २८॥

योऽविपस्थो ज्ञाहेतुश्च ॥ २९॥

स्वशक्तिप्रचयो विश्वम् ॥ ३०॥

स्थितिलयौ ॥ ३१॥

तत्प्रवृत्तावप्यनिरासः संवेतृभावात् ॥ ३२॥

सुखासुखयोर्बहिर्मननम् ॥ ३३॥

तद्विमुक्तस्तु केवली ॥ ३४॥

मोहप्रतिसंहतस्तु कर्मात्मा ॥ ३५॥

भेदतिरस्कारे सर्गान्तरकर्मत्वम् ॥ ३६॥

करणशक्तिः स्वतोऽनुभवात् ॥ ३७॥

त्रिपदाद्यनुप्राणनम् ॥ ३८॥

चित्तस्थितिवच्छरीरकरणबाह्येषु ॥ ३९॥

अभिलाषद्बहिर्गतिः संवाह्यस्य ॥ ४०॥

तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥ ४१॥

भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥ ४२॥

नैसर्गिकः प्राणसम्बन्धः ॥ ४३॥

नासिकान्तर्मध्यसंयमात्किमत्र सव्यापसव्यसौषुम्णेषु ॥४४॥

भूयः स्यात्प्रतिमीलनम् ॥ ४५॥

इति

3 āṇavopāya

ātmā cittam ॥ 1॥

jñānaṃ bandhaḥ ॥ 2॥

kalādināṃ tattvānāmaviveko māyā ॥ 3॥

śarīraṃ saṃhāraḥ kalānām ॥ 4॥

nāḍīsaṃhāra-bhūtajaya-bhūtakaivalya-bhūtapṛthaktvāni ॥ 5॥

mohāvaraṇātsiddhiḥ ॥ 6॥

mohajayādanantābhogātśajavidyājayaḥ ॥ 7॥

jāgraddvitīyakaraḥ ॥ 8॥

nartaka ātmā ॥ 9॥

raṅgo’ntarātmā ॥ 10॥

prekṣakāṇīndriyāṇi ॥ 11॥

dhīvaśātsattvasiddhiḥ ॥ 12॥

siddhaḥ svatantrabhāvaḥ ॥ 13॥

yathātatra tathānyatra ॥ 14॥

bījāvadhānam ॥ 15॥

āsanastho sukhaṃ hrade nimajjati ॥ 16॥

svamātranirmāṇamāpādayati ॥ 17॥

vidyāvināśe janmavināśaḥ ॥ 18॥

kavargādiṣu māheśvaryādyāḥ paśumātaraḥ ॥ 19॥

triṣu caturthaṃ tailavadāsecyam ॥ 20॥

magnaḥ svacittena praviśet ॥ 21॥

prāṇasamācāre samadarśanam ॥ 22॥

madhye’varaḥ prasavaḥ ॥ 23॥

mātrāvapratyayasandhāne naṣṭasya punarutthānam ॥ 24॥

śivatulyo jāyate ॥ 25॥

harīravṛttirvratam ॥ 26॥

kathā japaḥ ॥ 27॥

dānamātmajñānam ॥ 28॥

yo’vipastho jñāhetuśca ॥ 29॥

svaśaktipracayo viśvam ॥ 30॥

sthitilayau ॥ 31॥

tatpravṛttāvapyanirāsaḥ saṃvetṛbhāvāt ॥ 32॥

sukhāsukhayorbahirmananam ॥ 33॥

tadvimuktastu kevalī ॥ 34॥

mohapratisaṃhatastu karmātmā ॥ 35॥

bhedatiraskāre sargāntarakarmatvam ॥ 36॥

karaṇaśaktiḥ svato’nubhavāt ॥ 37॥

tripadādyanuprāṇanam ॥ 38॥

cittasthitivaccharīrakaraṇabāhyeṣu ॥ 39॥

abhilāṣadbahirgatiḥ saṃvāhyasya ॥ 40॥

tadārūḍhapramitestatkṣayājjīvasaṃkṣayaḥ ॥ 41॥

bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ ॥ 42॥

naisargikaḥ prāṇasambandhaḥ ॥ 43॥

nāsikāntarmadhyasaṃyamātkimatra savyāpasavyasauṣumṇeṣu ॥44॥

bhūyaḥ syātpratimīlanam ॥ 45॥

iti

The Commentaries on the Siva Sutras: Vimarshini Kshemaraja and Vartikka Bhaskara.